Declension table of ?ambuvāhin

Deva

MasculineSingularDualPlural
Nominativeambuvāhī ambuvāhinau ambuvāhinaḥ
Vocativeambuvāhin ambuvāhinau ambuvāhinaḥ
Accusativeambuvāhinam ambuvāhinau ambuvāhinaḥ
Instrumentalambuvāhinā ambuvāhibhyām ambuvāhibhiḥ
Dativeambuvāhine ambuvāhibhyām ambuvāhibhyaḥ
Ablativeambuvāhinaḥ ambuvāhibhyām ambuvāhibhyaḥ
Genitiveambuvāhinaḥ ambuvāhinoḥ ambuvāhinām
Locativeambuvāhini ambuvāhinoḥ ambuvāhiṣu

Compound ambuvāhi -

Adverb -ambuvāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria