Declension table of ?ambūrmigatā

Deva

FeminineSingularDualPlural
Nominativeambūrmigatā ambūrmigate ambūrmigatāḥ
Vocativeambūrmigate ambūrmigate ambūrmigatāḥ
Accusativeambūrmigatām ambūrmigate ambūrmigatāḥ
Instrumentalambūrmigatayā ambūrmigatābhyām ambūrmigatābhiḥ
Dativeambūrmigatāyai ambūrmigatābhyām ambūrmigatābhyaḥ
Ablativeambūrmigatāyāḥ ambūrmigatābhyām ambūrmigatābhyaḥ
Genitiveambūrmigatāyāḥ ambūrmigatayoḥ ambūrmigatānām
Locativeambūrmigatāyām ambūrmigatayoḥ ambūrmigatāsu

Adverb -ambūrmigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria