Declension table of ?ambupāta

Deva

MasculineSingularDualPlural
Nominativeambupātaḥ ambupātau ambupātāḥ
Vocativeambupāta ambupātau ambupātāḥ
Accusativeambupātam ambupātau ambupātān
Instrumentalambupātena ambupātābhyām ambupātaiḥ ambupātebhiḥ
Dativeambupātāya ambupātābhyām ambupātebhyaḥ
Ablativeambupātāt ambupātābhyām ambupātebhyaḥ
Genitiveambupātasya ambupātayoḥ ambupātānām
Locativeambupāte ambupātayoḥ ambupāteṣu

Compound ambupāta -

Adverb -ambupātam -ambupātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria