Declension table of ?ambunātha

Deva

MasculineSingularDualPlural
Nominativeambunāthaḥ ambunāthau ambunāthāḥ
Vocativeambunātha ambunāthau ambunāthāḥ
Accusativeambunātham ambunāthau ambunāthān
Instrumentalambunāthena ambunāthābhyām ambunāthaiḥ ambunāthebhiḥ
Dativeambunāthāya ambunāthābhyām ambunāthebhyaḥ
Ablativeambunāthāt ambunāthābhyām ambunāthebhyaḥ
Genitiveambunāthasya ambunāthayoḥ ambunāthānām
Locativeambunāthe ambunāthayoḥ ambunātheṣu

Compound ambunātha -

Adverb -ambunātham -ambunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria