Declension table of ?ambubhakṣyā

Deva

FeminineSingularDualPlural
Nominativeambubhakṣyā ambubhakṣye ambubhakṣyāḥ
Vocativeambubhakṣye ambubhakṣye ambubhakṣyāḥ
Accusativeambubhakṣyām ambubhakṣye ambubhakṣyāḥ
Instrumentalambubhakṣyayā ambubhakṣyābhyām ambubhakṣyābhiḥ
Dativeambubhakṣyāyai ambubhakṣyābhyām ambubhakṣyābhyaḥ
Ablativeambubhakṣyāyāḥ ambubhakṣyābhyām ambubhakṣyābhyaḥ
Genitiveambubhakṣyāyāḥ ambubhakṣyayoḥ ambubhakṣyāṇām
Locativeambubhakṣyāyām ambubhakṣyayoḥ ambubhakṣyāsu

Adverb -ambubhakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria