Declension table of ?ambhiṇī

Deva

FeminineSingularDualPlural
Nominativeambhiṇī ambhiṇyau ambhiṇyaḥ
Vocativeambhiṇi ambhiṇyau ambhiṇyaḥ
Accusativeambhiṇīm ambhiṇyau ambhiṇīḥ
Instrumentalambhiṇyā ambhiṇībhyām ambhiṇībhiḥ
Dativeambhiṇyai ambhiṇībhyām ambhiṇībhyaḥ
Ablativeambhiṇyāḥ ambhiṇībhyām ambhiṇībhyaḥ
Genitiveambhiṇyāḥ ambhiṇyoḥ ambhiṇīnām
Locativeambhiṇyām ambhiṇyoḥ ambhiṇīṣu

Compound ambhiṇi - ambhiṇī -

Adverb -ambhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria