Declension table of ?ambhaḥsyāmāka

Deva

MasculineSingularDualPlural
Nominativeambhaḥsyāmākaḥ ambhaḥsyāmākau ambhaḥsyāmākāḥ
Vocativeambhaḥsyāmāka ambhaḥsyāmākau ambhaḥsyāmākāḥ
Accusativeambhaḥsyāmākam ambhaḥsyāmākau ambhaḥsyāmākān
Instrumentalambhaḥsyāmākena ambhaḥsyāmākābhyām ambhaḥsyāmākaiḥ ambhaḥsyāmākebhiḥ
Dativeambhaḥsyāmākāya ambhaḥsyāmākābhyām ambhaḥsyāmākebhyaḥ
Ablativeambhaḥsyāmākāt ambhaḥsyāmākābhyām ambhaḥsyāmākebhyaḥ
Genitiveambhaḥsyāmākasya ambhaḥsyāmākayoḥ ambhaḥsyāmākānām
Locativeambhaḥsyāmāke ambhaḥsyāmākayoḥ ambhaḥsyāmākeṣu

Compound ambhaḥsyāmāka -

Adverb -ambhaḥsyāmākam -ambhaḥsyāmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria