Declension table of ?ambhaḥstha

Deva

NeuterSingularDualPlural
Nominativeambhaḥstham ambhaḥsthe ambhaḥsthāni
Vocativeambhaḥstha ambhaḥsthe ambhaḥsthāni
Accusativeambhaḥstham ambhaḥsthe ambhaḥsthāni
Instrumentalambhaḥsthena ambhaḥsthābhyām ambhaḥsthaiḥ
Dativeambhaḥsthāya ambhaḥsthābhyām ambhaḥsthebhyaḥ
Ablativeambhaḥsthāt ambhaḥsthābhyām ambhaḥsthebhyaḥ
Genitiveambhaḥsthasya ambhaḥsthayoḥ ambhaḥsthānām
Locativeambhaḥsthe ambhaḥsthayoḥ ambhaḥstheṣu

Compound ambhaḥstha -

Adverb -ambhaḥstham -ambhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria