Declension table of ?ambarīṣaputra

Deva

MasculineSingularDualPlural
Nominativeambarīṣaputraḥ ambarīṣaputrau ambarīṣaputrāḥ
Vocativeambarīṣaputra ambarīṣaputrau ambarīṣaputrāḥ
Accusativeambarīṣaputram ambarīṣaputrau ambarīṣaputrān
Instrumentalambarīṣaputreṇa ambarīṣaputrābhyām ambarīṣaputraiḥ ambarīṣaputrebhiḥ
Dativeambarīṣaputrāya ambarīṣaputrābhyām ambarīṣaputrebhyaḥ
Ablativeambarīṣaputrāt ambarīṣaputrābhyām ambarīṣaputrebhyaḥ
Genitiveambarīṣaputrasya ambarīṣaputrayoḥ ambarīṣaputrāṇām
Locativeambarīṣaputre ambarīṣaputrayoḥ ambarīṣaputreṣu

Compound ambarīṣaputra -

Adverb -ambarīṣaputram -ambarīṣaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria