Declension table of ?ambarasthalī

Deva

FeminineSingularDualPlural
Nominativeambarasthalī ambarasthalyau ambarasthalyaḥ
Vocativeambarasthali ambarasthalyau ambarasthalyaḥ
Accusativeambarasthalīm ambarasthalyau ambarasthalīḥ
Instrumentalambarasthalyā ambarasthalībhyām ambarasthalībhiḥ
Dativeambarasthalyai ambarasthalībhyām ambarasthalībhyaḥ
Ablativeambarasthalyāḥ ambarasthalībhyām ambarasthalībhyaḥ
Genitiveambarasthalyāḥ ambarasthalyoḥ ambarasthalīnām
Locativeambarasthalyām ambarasthalyoḥ ambarasthalīṣu

Compound ambarasthali - ambarasthalī -

Adverb -ambarasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria