Declension table of ?ambaracara

Deva

MasculineSingularDualPlural
Nominativeambaracaraḥ ambaracarau ambaracarāḥ
Vocativeambaracara ambaracarau ambaracarāḥ
Accusativeambaracaram ambaracarau ambaracarān
Instrumentalambaracareṇa ambaracarābhyām ambaracaraiḥ ambaracarebhiḥ
Dativeambaracarāya ambaracarābhyām ambaracarebhyaḥ
Ablativeambaracarāt ambaracarābhyām ambaracarebhyaḥ
Genitiveambaracarasya ambaracarayoḥ ambaracarāṇām
Locativeambaracare ambaracarayoḥ ambaracareṣu

Compound ambaracara -

Adverb -ambaracaram -ambaracarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria