Declension table of ?ambarānta

Deva

MasculineSingularDualPlural
Nominativeambarāntaḥ ambarāntau ambarāntāḥ
Vocativeambarānta ambarāntau ambarāntāḥ
Accusativeambarāntam ambarāntau ambarāntān
Instrumentalambarāntena ambarāntābhyām ambarāntaiḥ ambarāntebhiḥ
Dativeambarāntāya ambarāntābhyām ambarāntebhyaḥ
Ablativeambarāntāt ambarāntābhyām ambarāntebhyaḥ
Genitiveambarāntasya ambarāntayoḥ ambarāntānām
Locativeambarānte ambarāntayoḥ ambarānteṣu

Compound ambarānta -

Adverb -ambarāntam -ambarāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria