Declension table of ?amaviṣṇu

Deva

NeuterSingularDualPlural
Nominativeamaviṣṇu amaviṣṇunī amaviṣṇūni
Vocativeamaviṣṇu amaviṣṇunī amaviṣṇūni
Accusativeamaviṣṇu amaviṣṇunī amaviṣṇūni
Instrumentalamaviṣṇunā amaviṣṇubhyām amaviṣṇubhiḥ
Dativeamaviṣṇune amaviṣṇubhyām amaviṣṇubhyaḥ
Ablativeamaviṣṇunaḥ amaviṣṇubhyām amaviṣṇubhyaḥ
Genitiveamaviṣṇunaḥ amaviṣṇunoḥ amaviṣṇūnām
Locativeamaviṣṇuni amaviṣṇunoḥ amaviṣṇuṣu

Compound amaviṣṇu -

Adverb -amaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria