Declension table of ?amaviṣṇu

Deva

MasculineSingularDualPlural
Nominativeamaviṣṇuḥ amaviṣṇū amaviṣṇavaḥ
Vocativeamaviṣṇo amaviṣṇū amaviṣṇavaḥ
Accusativeamaviṣṇum amaviṣṇū amaviṣṇūn
Instrumentalamaviṣṇunā amaviṣṇubhyām amaviṣṇubhiḥ
Dativeamaviṣṇave amaviṣṇubhyām amaviṣṇubhyaḥ
Ablativeamaviṣṇoḥ amaviṣṇubhyām amaviṣṇubhyaḥ
Genitiveamaviṣṇoḥ amaviṣṇvoḥ amaviṣṇūnām
Locativeamaviṣṇau amaviṣṇvoḥ amaviṣṇuṣu

Compound amaviṣṇu -

Adverb -amaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria