Declension table of ?amarmajāta

Deva

MasculineSingularDualPlural
Nominativeamarmajātaḥ amarmajātau amarmajātāḥ
Vocativeamarmajāta amarmajātau amarmajātāḥ
Accusativeamarmajātam amarmajātau amarmajātān
Instrumentalamarmajātena amarmajātābhyām amarmajātaiḥ amarmajātebhiḥ
Dativeamarmajātāya amarmajātābhyām amarmajātebhyaḥ
Ablativeamarmajātāt amarmajātābhyām amarmajātebhyaḥ
Genitiveamarmajātasya amarmajātayoḥ amarmajātānām
Locativeamarmajāte amarmajātayoḥ amarmajāteṣu

Compound amarmajāta -

Adverb -amarmajātam -amarmajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria