Declension table of ?amarditā

Deva

FeminineSingularDualPlural
Nominativeamarditā amardite amarditāḥ
Vocativeamardite amardite amarditāḥ
Accusativeamarditām amardite amarditāḥ
Instrumentalamarditayā amarditābhyām amarditābhiḥ
Dativeamarditāyai amarditābhyām amarditābhyaḥ
Ablativeamarditāyāḥ amarditābhyām amarditābhyaḥ
Genitiveamarditāyāḥ amarditayoḥ amarditānām
Locativeamarditāyām amarditayoḥ amarditāsu

Adverb -amarditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria