Declension table of ?amaradatta

Deva

MasculineSingularDualPlural
Nominativeamaradattaḥ amaradattau amaradattāḥ
Vocativeamaradatta amaradattau amaradattāḥ
Accusativeamaradattam amaradattau amaradattān
Instrumentalamaradattena amaradattābhyām amaradattaiḥ amaradattebhiḥ
Dativeamaradattāya amaradattābhyām amaradattebhyaḥ
Ablativeamaradattāt amaradattābhyām amaradattebhyaḥ
Genitiveamaradattasya amaradattayoḥ amaradattānām
Locativeamaradatte amaradattayoḥ amaradatteṣu

Compound amaradatta -

Adverb -amaradattam -amaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria