Declension table of ?amarṣahāsa

Deva

MasculineSingularDualPlural
Nominativeamarṣahāsaḥ amarṣahāsau amarṣahāsāḥ
Vocativeamarṣahāsa amarṣahāsau amarṣahāsāḥ
Accusativeamarṣahāsam amarṣahāsau amarṣahāsān
Instrumentalamarṣahāsena amarṣahāsābhyām amarṣahāsaiḥ amarṣahāsebhiḥ
Dativeamarṣahāsāya amarṣahāsābhyām amarṣahāsebhyaḥ
Ablativeamarṣahāsāt amarṣahāsābhyām amarṣahāsebhyaḥ
Genitiveamarṣahāsasya amarṣahāsayoḥ amarṣahāsānām
Locativeamarṣahāse amarṣahāsayoḥ amarṣahāseṣu

Compound amarṣahāsa -

Adverb -amarṣahāsam -amarṣahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria