Declension table of ?amanuṣyaniṣevita

Deva

MasculineSingularDualPlural
Nominativeamanuṣyaniṣevitaḥ amanuṣyaniṣevitau amanuṣyaniṣevitāḥ
Vocativeamanuṣyaniṣevita amanuṣyaniṣevitau amanuṣyaniṣevitāḥ
Accusativeamanuṣyaniṣevitam amanuṣyaniṣevitau amanuṣyaniṣevitān
Instrumentalamanuṣyaniṣevitena amanuṣyaniṣevitābhyām amanuṣyaniṣevitaiḥ amanuṣyaniṣevitebhiḥ
Dativeamanuṣyaniṣevitāya amanuṣyaniṣevitābhyām amanuṣyaniṣevitebhyaḥ
Ablativeamanuṣyaniṣevitāt amanuṣyaniṣevitābhyām amanuṣyaniṣevitebhyaḥ
Genitiveamanuṣyaniṣevitasya amanuṣyaniṣevitayoḥ amanuṣyaniṣevitānām
Locativeamanuṣyaniṣevite amanuṣyaniṣevitayoḥ amanuṣyaniṣeviteṣu

Compound amanuṣyaniṣevita -

Adverb -amanuṣyaniṣevitam -amanuṣyaniṣevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria