Declension table of ?amahīyamāna

Deva

NeuterSingularDualPlural
Nominativeamahīyamānam amahīyamāne amahīyamānāni
Vocativeamahīyamāna amahīyamāne amahīyamānāni
Accusativeamahīyamānam amahīyamāne amahīyamānāni
Instrumentalamahīyamānena amahīyamānābhyām amahīyamānaiḥ
Dativeamahīyamānāya amahīyamānābhyām amahīyamānebhyaḥ
Ablativeamahīyamānāt amahīyamānābhyām amahīyamānebhyaḥ
Genitiveamahīyamānasya amahīyamānayoḥ amahīyamānānām
Locativeamahīyamāne amahīyamānayoḥ amahīyamāneṣu

Compound amahīyamāna -

Adverb -amahīyamānam -amahīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria