Declension table of ?amaṅgalya

Deva

MasculineSingularDualPlural
Nominativeamaṅgalyaḥ amaṅgalyau amaṅgalyāḥ
Vocativeamaṅgalya amaṅgalyau amaṅgalyāḥ
Accusativeamaṅgalyam amaṅgalyau amaṅgalyān
Instrumentalamaṅgalyena amaṅgalyābhyām amaṅgalyaiḥ amaṅgalyebhiḥ
Dativeamaṅgalyāya amaṅgalyābhyām amaṅgalyebhyaḥ
Ablativeamaṅgalyāt amaṅgalyābhyām amaṅgalyebhyaḥ
Genitiveamaṅgalyasya amaṅgalyayoḥ amaṅgalyānām
Locativeamaṅgalye amaṅgalyayoḥ amaṅgalyeṣu

Compound amaṅgalya -

Adverb -amaṅgalyam -amaṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria