Declension table of ?amadhyasthā

Deva

FeminineSingularDualPlural
Nominativeamadhyasthā amadhyasthe amadhyasthāḥ
Vocativeamadhyasthe amadhyasthe amadhyasthāḥ
Accusativeamadhyasthām amadhyasthe amadhyasthāḥ
Instrumentalamadhyasthayā amadhyasthābhyām amadhyasthābhiḥ
Dativeamadhyasthāyai amadhyasthābhyām amadhyasthābhyaḥ
Ablativeamadhyasthāyāḥ amadhyasthābhyām amadhyasthābhyaḥ
Genitiveamadhyasthāyāḥ amadhyasthayoḥ amadhyasthānām
Locativeamadhyasthāyām amadhyasthayoḥ amadhyasthāsu

Adverb -amadhyastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria