Declension table of ?amadhavyā

Deva

FeminineSingularDualPlural
Nominativeamadhavyā amadhavye amadhavyāḥ
Vocativeamadhavye amadhavye amadhavyāḥ
Accusativeamadhavyām amadhavye amadhavyāḥ
Instrumentalamadhavyayā amadhavyābhyām amadhavyābhiḥ
Dativeamadhavyāyai amadhavyābhyām amadhavyābhyaḥ
Ablativeamadhavyāyāḥ amadhavyābhyām amadhavyābhyaḥ
Genitiveamadhavyāyāḥ amadhavyayoḥ amadhavyānām
Locativeamadhavyāyām amadhavyayoḥ amadhavyāsu

Adverb -amadhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria