Declension table of ?amāraka

Deva

MasculineSingularDualPlural
Nominativeamārakaḥ amārakau amārakāḥ
Vocativeamāraka amārakau amārakāḥ
Accusativeamārakam amārakau amārakān
Instrumentalamārakeṇa amārakābhyām amārakaiḥ amārakebhiḥ
Dativeamārakāya amārakābhyām amārakebhyaḥ
Ablativeamārakāt amārakābhyām amārakebhyaḥ
Genitiveamārakasya amārakayoḥ amārakāṇām
Locativeamārake amārakayoḥ amārakeṣu

Compound amāraka -

Adverb -amārakam -amārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria