Declension table of ?amāṃsabhakṣā

Deva

FeminineSingularDualPlural
Nominativeamāṃsabhakṣā amāṃsabhakṣe amāṃsabhakṣāḥ
Vocativeamāṃsabhakṣe amāṃsabhakṣe amāṃsabhakṣāḥ
Accusativeamāṃsabhakṣām amāṃsabhakṣe amāṃsabhakṣāḥ
Instrumentalamāṃsabhakṣayā amāṃsabhakṣābhyām amāṃsabhakṣābhiḥ
Dativeamāṃsabhakṣāyai amāṃsabhakṣābhyām amāṃsabhakṣābhyaḥ
Ablativeamāṃsabhakṣāyāḥ amāṃsabhakṣābhyām amāṃsabhakṣābhyaḥ
Genitiveamāṃsabhakṣāyāḥ amāṃsabhakṣayoḥ amāṃsabhakṣāṇām
Locativeamāṃsabhakṣāyām amāṃsabhakṣayoḥ amāṃsabhakṣāsu

Adverb -amāṃsabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria