Declension table of ?amaṇḍita

Deva

MasculineSingularDualPlural
Nominativeamaṇḍitaḥ amaṇḍitau amaṇḍitāḥ
Vocativeamaṇḍita amaṇḍitau amaṇḍitāḥ
Accusativeamaṇḍitam amaṇḍitau amaṇḍitān
Instrumentalamaṇḍitena amaṇḍitābhyām amaṇḍitaiḥ amaṇḍitebhiḥ
Dativeamaṇḍitāya amaṇḍitābhyām amaṇḍitebhyaḥ
Ablativeamaṇḍitāt amaṇḍitābhyām amaṇḍitebhyaḥ
Genitiveamaṇḍitasya amaṇḍitayoḥ amaṇḍitānām
Locativeamaṇḍite amaṇḍitayoḥ amaṇḍiteṣu

Compound amaṇḍita -

Adverb -amaṇḍitam -amaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria