Declension table of ?amaṇḍa

Deva

MasculineSingularDualPlural
Nominativeamaṇḍaḥ amaṇḍau amaṇḍāḥ
Vocativeamaṇḍa amaṇḍau amaṇḍāḥ
Accusativeamaṇḍam amaṇḍau amaṇḍān
Instrumentalamaṇḍena amaṇḍābhyām amaṇḍaiḥ amaṇḍebhiḥ
Dativeamaṇḍāya amaṇḍābhyām amaṇḍebhyaḥ
Ablativeamaṇḍāt amaṇḍābhyām amaṇḍebhyaḥ
Genitiveamaṇḍasya amaṇḍayoḥ amaṇḍānām
Locativeamaṇḍe amaṇḍayoḥ amaṇḍeṣu

Compound amaṇḍa -

Adverb -amaṇḍam -amaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria