Declension table of ?amṛtodana

Deva

MasculineSingularDualPlural
Nominativeamṛtodanaḥ amṛtodanau amṛtodanāḥ
Vocativeamṛtodana amṛtodanau amṛtodanāḥ
Accusativeamṛtodanam amṛtodanau amṛtodanān
Instrumentalamṛtodanena amṛtodanābhyām amṛtodanaiḥ amṛtodanebhiḥ
Dativeamṛtodanāya amṛtodanābhyām amṛtodanebhyaḥ
Ablativeamṛtodanāt amṛtodanābhyām amṛtodanebhyaḥ
Genitiveamṛtodanasya amṛtodanayoḥ amṛtodanānām
Locativeamṛtodane amṛtodanayoḥ amṛtodaneṣu

Compound amṛtodana -

Adverb -amṛtodanam -amṛtodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria