Declension table of ?amṛtīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeamṛtīkaraṇam amṛtīkaraṇe amṛtīkaraṇāni
Vocativeamṛtīkaraṇa amṛtīkaraṇe amṛtīkaraṇāni
Accusativeamṛtīkaraṇam amṛtīkaraṇe amṛtīkaraṇāni
Instrumentalamṛtīkaraṇena amṛtīkaraṇābhyām amṛtīkaraṇaiḥ
Dativeamṛtīkaraṇāya amṛtīkaraṇābhyām amṛtīkaraṇebhyaḥ
Ablativeamṛtīkaraṇāt amṛtīkaraṇābhyām amṛtīkaraṇebhyaḥ
Genitiveamṛtīkaraṇasya amṛtīkaraṇayoḥ amṛtīkaraṇānām
Locativeamṛtīkaraṇe amṛtīkaraṇayoḥ amṛtīkaraṇeṣu

Compound amṛtīkaraṇa -

Adverb -amṛtīkaraṇam -amṛtīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria