Declension table of ?amṛteṣṭakā

Deva

FeminineSingularDualPlural
Nominativeamṛteṣṭakā amṛteṣṭake amṛteṣṭakāḥ
Vocativeamṛteṣṭake amṛteṣṭake amṛteṣṭakāḥ
Accusativeamṛteṣṭakām amṛteṣṭake amṛteṣṭakāḥ
Instrumentalamṛteṣṭakayā amṛteṣṭakābhyām amṛteṣṭakābhiḥ
Dativeamṛteṣṭakāyai amṛteṣṭakābhyām amṛteṣṭakābhyaḥ
Ablativeamṛteṣṭakāyāḥ amṛteṣṭakābhyām amṛteṣṭakābhyaḥ
Genitiveamṛteṣṭakāyāḥ amṛteṣṭakayoḥ amṛteṣṭakānām
Locativeamṛteṣṭakāyām amṛteṣṭakayoḥ amṛteṣṭakāsu

Adverb -amṛteṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria