Declension table of ?amṛtavallī

Deva

FeminineSingularDualPlural
Nominativeamṛtavallī amṛtavallyau amṛtavallyaḥ
Vocativeamṛtavalli amṛtavallyau amṛtavallyaḥ
Accusativeamṛtavallīm amṛtavallyau amṛtavallīḥ
Instrumentalamṛtavallyā amṛtavallībhyām amṛtavallībhiḥ
Dativeamṛtavallyai amṛtavallībhyām amṛtavallībhyaḥ
Ablativeamṛtavallyāḥ amṛtavallībhyām amṛtavallībhyaḥ
Genitiveamṛtavallyāḥ amṛtavallyoḥ amṛtavallīnām
Locativeamṛtavallyām amṛtavallyoḥ amṛtavallīṣu

Compound amṛtavalli - amṛtavallī -

Adverb -amṛtavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria