Declension table of ?amṛtaraśmi

Deva

MasculineSingularDualPlural
Nominativeamṛtaraśmiḥ amṛtaraśmī amṛtaraśmayaḥ
Vocativeamṛtaraśme amṛtaraśmī amṛtaraśmayaḥ
Accusativeamṛtaraśmim amṛtaraśmī amṛtaraśmīn
Instrumentalamṛtaraśminā amṛtaraśmibhyām amṛtaraśmibhiḥ
Dativeamṛtaraśmaye amṛtaraśmibhyām amṛtaraśmibhyaḥ
Ablativeamṛtaraśmeḥ amṛtaraśmibhyām amṛtaraśmibhyaḥ
Genitiveamṛtaraśmeḥ amṛtaraśmyoḥ amṛtaraśmīnām
Locativeamṛtaraśmau amṛtaraśmyoḥ amṛtaraśmiṣu

Compound amṛtaraśmi -

Adverb -amṛtaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria