Declension table of ?amṛtarasa

Deva

MasculineSingularDualPlural
Nominativeamṛtarasaḥ amṛtarasau amṛtarasāḥ
Vocativeamṛtarasa amṛtarasau amṛtarasāḥ
Accusativeamṛtarasam amṛtarasau amṛtarasān
Instrumentalamṛtarasena amṛtarasābhyām amṛtarasaiḥ amṛtarasebhiḥ
Dativeamṛtarasāya amṛtarasābhyām amṛtarasebhyaḥ
Ablativeamṛtarasāt amṛtarasābhyām amṛtarasebhyaḥ
Genitiveamṛtarasasya amṛtarasayoḥ amṛtarasānām
Locativeamṛtarase amṛtarasayoḥ amṛtaraseṣu

Compound amṛtarasa -

Adverb -amṛtarasam -amṛtarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria