Declension table of ?amṛtaprabhā

Deva

FeminineSingularDualPlural
Nominativeamṛtaprabhā amṛtaprabhe amṛtaprabhāḥ
Vocativeamṛtaprabhe amṛtaprabhe amṛtaprabhāḥ
Accusativeamṛtaprabhām amṛtaprabhe amṛtaprabhāḥ
Instrumentalamṛtaprabhayā amṛtaprabhābhyām amṛtaprabhābhiḥ
Dativeamṛtaprabhāyai amṛtaprabhābhyām amṛtaprabhābhyaḥ
Ablativeamṛtaprabhāyāḥ amṛtaprabhābhyām amṛtaprabhābhyaḥ
Genitiveamṛtaprabhāyāḥ amṛtaprabhayoḥ amṛtaprabhāṇām
Locativeamṛtaprabhāyām amṛtaprabhayoḥ amṛtaprabhāsu

Adverb -amṛtaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria