Declension table of ?amṛtaprāsin

Deva

MasculineSingularDualPlural
Nominativeamṛtaprāsī amṛtaprāsinau amṛtaprāsinaḥ
Vocativeamṛtaprāsin amṛtaprāsinau amṛtaprāsinaḥ
Accusativeamṛtaprāsinam amṛtaprāsinau amṛtaprāsinaḥ
Instrumentalamṛtaprāsinā amṛtaprāsibhyām amṛtaprāsibhiḥ
Dativeamṛtaprāsine amṛtaprāsibhyām amṛtaprāsibhyaḥ
Ablativeamṛtaprāsinaḥ amṛtaprāsibhyām amṛtaprāsibhyaḥ
Genitiveamṛtaprāsinaḥ amṛtaprāsinoḥ amṛtaprāsinām
Locativeamṛtaprāsini amṛtaprāsinoḥ amṛtaprāsiṣu

Compound amṛtaprāsi -

Adverb -amṛtaprāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria