Declension table of ?amṛtapakṣa

Deva

NeuterSingularDualPlural
Nominativeamṛtapakṣam amṛtapakṣe amṛtapakṣāṇi
Vocativeamṛtapakṣa amṛtapakṣe amṛtapakṣāṇi
Accusativeamṛtapakṣam amṛtapakṣe amṛtapakṣāṇi
Instrumentalamṛtapakṣeṇa amṛtapakṣābhyām amṛtapakṣaiḥ
Dativeamṛtapakṣāya amṛtapakṣābhyām amṛtapakṣebhyaḥ
Ablativeamṛtapakṣāt amṛtapakṣābhyām amṛtapakṣebhyaḥ
Genitiveamṛtapakṣasya amṛtapakṣayoḥ amṛtapakṣāṇām
Locativeamṛtapakṣe amṛtapakṣayoḥ amṛtapakṣeṣu

Compound amṛtapakṣa -

Adverb -amṛtapakṣam -amṛtapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria