Declension table of ?amṛtapakṣa

Deva

MasculineSingularDualPlural
Nominativeamṛtapakṣaḥ amṛtapakṣau amṛtapakṣāḥ
Vocativeamṛtapakṣa amṛtapakṣau amṛtapakṣāḥ
Accusativeamṛtapakṣam amṛtapakṣau amṛtapakṣān
Instrumentalamṛtapakṣeṇa amṛtapakṣābhyām amṛtapakṣaiḥ amṛtapakṣebhiḥ
Dativeamṛtapakṣāya amṛtapakṣābhyām amṛtapakṣebhyaḥ
Ablativeamṛtapakṣāt amṛtapakṣābhyām amṛtapakṣebhyaḥ
Genitiveamṛtapakṣasya amṛtapakṣayoḥ amṛtapakṣāṇām
Locativeamṛtapakṣe amṛtapakṣayoḥ amṛtapakṣeṣu

Compound amṛtapakṣa -

Adverb -amṛtapakṣam -amṛtapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria