Declension table of ?amṛtapa

Deva

NeuterSingularDualPlural
Nominativeamṛtapam amṛtape amṛtapāni
Vocativeamṛtapa amṛtape amṛtapāni
Accusativeamṛtapam amṛtape amṛtapāni
Instrumentalamṛtapena amṛtapābhyām amṛtapaiḥ
Dativeamṛtapāya amṛtapābhyām amṛtapebhyaḥ
Ablativeamṛtapāt amṛtapābhyām amṛtapebhyaḥ
Genitiveamṛtapasya amṛtapayoḥ amṛtapānām
Locativeamṛtape amṛtapayoḥ amṛtapeṣu

Compound amṛtapa -

Adverb -amṛtapam -amṛtapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria