Declension table of ?amṛtamālinī

Deva

FeminineSingularDualPlural
Nominativeamṛtamālinī amṛtamālinyau amṛtamālinyaḥ
Vocativeamṛtamālini amṛtamālinyau amṛtamālinyaḥ
Accusativeamṛtamālinīm amṛtamālinyau amṛtamālinīḥ
Instrumentalamṛtamālinyā amṛtamālinībhyām amṛtamālinībhiḥ
Dativeamṛtamālinyai amṛtamālinībhyām amṛtamālinībhyaḥ
Ablativeamṛtamālinyāḥ amṛtamālinībhyām amṛtamālinībhyaḥ
Genitiveamṛtamālinyāḥ amṛtamālinyoḥ amṛtamālinīnām
Locativeamṛtamālinyām amṛtamālinyoḥ amṛtamālinīṣu

Compound amṛtamālini - amṛtamālinī -

Adverb -amṛtamālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria