Declension table of ?amṛtaloka

Deva

MasculineSingularDualPlural
Nominativeamṛtalokaḥ amṛtalokau amṛtalokāḥ
Vocativeamṛtaloka amṛtalokau amṛtalokāḥ
Accusativeamṛtalokam amṛtalokau amṛtalokān
Instrumentalamṛtalokena amṛtalokābhyām amṛtalokaiḥ amṛtalokebhiḥ
Dativeamṛtalokāya amṛtalokābhyām amṛtalokebhyaḥ
Ablativeamṛtalokāt amṛtalokābhyām amṛtalokebhyaḥ
Genitiveamṛtalokasya amṛtalokayoḥ amṛtalokānām
Locativeamṛtaloke amṛtalokayoḥ amṛtalokeṣu

Compound amṛtaloka -

Adverb -amṛtalokam -amṛtalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria