Declension table of ?amṛtakiraṇa

Deva

MasculineSingularDualPlural
Nominativeamṛtakiraṇaḥ amṛtakiraṇau amṛtakiraṇāḥ
Vocativeamṛtakiraṇa amṛtakiraṇau amṛtakiraṇāḥ
Accusativeamṛtakiraṇam amṛtakiraṇau amṛtakiraṇān
Instrumentalamṛtakiraṇena amṛtakiraṇābhyām amṛtakiraṇaiḥ amṛtakiraṇebhiḥ
Dativeamṛtakiraṇāya amṛtakiraṇābhyām amṛtakiraṇebhyaḥ
Ablativeamṛtakiraṇāt amṛtakiraṇābhyām amṛtakiraṇebhyaḥ
Genitiveamṛtakiraṇasya amṛtakiraṇayoḥ amṛtakiraṇānām
Locativeamṛtakiraṇe amṛtakiraṇayoḥ amṛtakiraṇeṣu

Compound amṛtakiraṇa -

Adverb -amṛtakiraṇam -amṛtakiraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria