Declension table of ?amṛtakara

Deva

MasculineSingularDualPlural
Nominativeamṛtakaraḥ amṛtakarau amṛtakarāḥ
Vocativeamṛtakara amṛtakarau amṛtakarāḥ
Accusativeamṛtakaram amṛtakarau amṛtakarān
Instrumentalamṛtakareṇa amṛtakarābhyām amṛtakaraiḥ amṛtakarebhiḥ
Dativeamṛtakarāya amṛtakarābhyām amṛtakarebhyaḥ
Ablativeamṛtakarāt amṛtakarābhyām amṛtakarebhyaḥ
Genitiveamṛtakarasya amṛtakarayoḥ amṛtakarāṇām
Locativeamṛtakare amṛtakarayoḥ amṛtakareṣu

Compound amṛtakara -

Adverb -amṛtakaram -amṛtakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria