Declension table of ?amṛtajaṭā

Deva

FeminineSingularDualPlural
Nominativeamṛtajaṭā amṛtajaṭe amṛtajaṭāḥ
Vocativeamṛtajaṭe amṛtajaṭe amṛtajaṭāḥ
Accusativeamṛtajaṭām amṛtajaṭe amṛtajaṭāḥ
Instrumentalamṛtajaṭayā amṛtajaṭābhyām amṛtajaṭābhiḥ
Dativeamṛtajaṭāyai amṛtajaṭābhyām amṛtajaṭābhyaḥ
Ablativeamṛtajaṭāyāḥ amṛtajaṭābhyām amṛtajaṭābhyaḥ
Genitiveamṛtajaṭāyāḥ amṛtajaṭayoḥ amṛtajaṭānām
Locativeamṛtajaṭāyām amṛtajaṭayoḥ amṛtajaṭāsu

Adverb -amṛtajaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria