Declension table of ?amṛtaharītakī

Deva

FeminineSingularDualPlural
Nominativeamṛtaharītakī amṛtaharītakyau amṛtaharītakyaḥ
Vocativeamṛtaharītaki amṛtaharītakyau amṛtaharītakyaḥ
Accusativeamṛtaharītakīm amṛtaharītakyau amṛtaharītakīḥ
Instrumentalamṛtaharītakyā amṛtaharītakībhyām amṛtaharītakībhiḥ
Dativeamṛtaharītakyai amṛtaharītakībhyām amṛtaharītakībhyaḥ
Ablativeamṛtaharītakyāḥ amṛtaharītakībhyām amṛtaharītakībhyaḥ
Genitiveamṛtaharītakyāḥ amṛtaharītakyoḥ amṛtaharītakīnām
Locativeamṛtaharītakyām amṛtaharītakyoḥ amṛtaharītakīṣu

Compound amṛtaharītaki - amṛtaharītakī -

Adverb -amṛtaharītaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria