Declension table of ?amṛtagati

Deva

FeminineSingularDualPlural
Nominativeamṛtagatiḥ amṛtagatī amṛtagatayaḥ
Vocativeamṛtagate amṛtagatī amṛtagatayaḥ
Accusativeamṛtagatim amṛtagatī amṛtagatīḥ
Instrumentalamṛtagatyā amṛtagatibhyām amṛtagatibhiḥ
Dativeamṛtagatyai amṛtagataye amṛtagatibhyām amṛtagatibhyaḥ
Ablativeamṛtagatyāḥ amṛtagateḥ amṛtagatibhyām amṛtagatibhyaḥ
Genitiveamṛtagatyāḥ amṛtagateḥ amṛtagatyoḥ amṛtagatīnām
Locativeamṛtagatyām amṛtagatau amṛtagatyoḥ amṛtagatiṣu

Compound amṛtagati -

Adverb -amṛtagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria