Declension table of ?amṛtadyuti

Deva

MasculineSingularDualPlural
Nominativeamṛtadyutiḥ amṛtadyutī amṛtadyutayaḥ
Vocativeamṛtadyute amṛtadyutī amṛtadyutayaḥ
Accusativeamṛtadyutim amṛtadyutī amṛtadyutīn
Instrumentalamṛtadyutinā amṛtadyutibhyām amṛtadyutibhiḥ
Dativeamṛtadyutaye amṛtadyutibhyām amṛtadyutibhyaḥ
Ablativeamṛtadyuteḥ amṛtadyutibhyām amṛtadyutibhyaḥ
Genitiveamṛtadyuteḥ amṛtadyutyoḥ amṛtadyutīnām
Locativeamṛtadyutau amṛtadyutyoḥ amṛtadyutiṣu

Compound amṛtadyuti -

Adverb -amṛtadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria