Declension table of ?amṛtadravā

Deva

FeminineSingularDualPlural
Nominativeamṛtadravā amṛtadrave amṛtadravāḥ
Vocativeamṛtadrave amṛtadrave amṛtadravāḥ
Accusativeamṛtadravām amṛtadrave amṛtadravāḥ
Instrumentalamṛtadravayā amṛtadravābhyām amṛtadravābhiḥ
Dativeamṛtadravāyai amṛtadravābhyām amṛtadravābhyaḥ
Ablativeamṛtadravāyāḥ amṛtadravābhyām amṛtadravābhyaḥ
Genitiveamṛtadravāyāḥ amṛtadravayoḥ amṛtadravāṇām
Locativeamṛtadravāyām amṛtadravayoḥ amṛtadravāsu

Adverb -amṛtadravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria