Declension table of ?amṛtadhāyinī

Deva

FeminineSingularDualPlural
Nominativeamṛtadhāyinī amṛtadhāyinyau amṛtadhāyinyaḥ
Vocativeamṛtadhāyini amṛtadhāyinyau amṛtadhāyinyaḥ
Accusativeamṛtadhāyinīm amṛtadhāyinyau amṛtadhāyinīḥ
Instrumentalamṛtadhāyinyā amṛtadhāyinībhyām amṛtadhāyinībhiḥ
Dativeamṛtadhāyinyai amṛtadhāyinībhyām amṛtadhāyinībhyaḥ
Ablativeamṛtadhāyinyāḥ amṛtadhāyinībhyām amṛtadhāyinībhyaḥ
Genitiveamṛtadhāyinyāḥ amṛtadhāyinyoḥ amṛtadhāyinīnām
Locativeamṛtadhāyinyām amṛtadhāyinyoḥ amṛtadhāyinīṣu

Compound amṛtadhāyini - amṛtadhāyinī -

Adverb -amṛtadhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria