Declension table of ?amṛtaciti

Deva

FeminineSingularDualPlural
Nominativeamṛtacitiḥ amṛtacitī amṛtacitayaḥ
Vocativeamṛtacite amṛtacitī amṛtacitayaḥ
Accusativeamṛtacitim amṛtacitī amṛtacitīḥ
Instrumentalamṛtacityā amṛtacitibhyām amṛtacitibhiḥ
Dativeamṛtacityai amṛtacitaye amṛtacitibhyām amṛtacitibhyaḥ
Ablativeamṛtacityāḥ amṛtaciteḥ amṛtacitibhyām amṛtacitibhyaḥ
Genitiveamṛtacityāḥ amṛtaciteḥ amṛtacityoḥ amṛtacitīnām
Locativeamṛtacityām amṛtacitau amṛtacityoḥ amṛtacitiṣu

Compound amṛtaciti -

Adverb -amṛtaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria