Declension table of ?amṛtacit

Deva

NeuterSingularDualPlural
Nominativeamṛtacit amṛtacitī amṛtacinti
Vocativeamṛtacit amṛtacitī amṛtacinti
Accusativeamṛtacit amṛtacitī amṛtacinti
Instrumentalamṛtacitā amṛtacidbhyām amṛtacidbhiḥ
Dativeamṛtacite amṛtacidbhyām amṛtacidbhyaḥ
Ablativeamṛtacitaḥ amṛtacidbhyām amṛtacidbhyaḥ
Genitiveamṛtacitaḥ amṛtacitoḥ amṛtacitām
Locativeamṛtaciti amṛtacitoḥ amṛtacitsu

Compound amṛtacit -

Adverb -amṛtacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria